________________
(६७) ग्भ्यः ।गोदुहः गोदुहोः गोदुहाम् ।गोदुहि गोदुहोः गोधु रक्षु, ख्षु । हे गोधुक् गोधुग् गोदुहौ गोदुहः ॥ हकारान्तो मधुलिहसब्दः
__ हो धुट्-पदान्ते । २।१।८२ । ___धुटि प्रत्यये पदान्ते च हकारस्य ढादेशः स्यात् । मधुलिट मधुलिड् मधुलिहौ मधुलिहः । मधुलिहं मधुलिहौ मधुलिहः । मधुलिहा मधुलिड्भ्यां मधुलिभिः । मधुलिहे मधुलिड्भ्यां मधुलिड्भ्यः । मधुलिहः मधुलिड्भ्यां मधुलिड्भ्यः । मधुलिहः मधुलिहोः मधुलिहाम् । मधुलिहि मधुलिहोः मधुलिट्स मधुलिठ्सु । हे मधुलिट मधुलिड् हे मधुलिहौ हे मधुलिहः ॥ तत्त्वमुहशब्दःतत्त्वमुसि इति स्थिते
मुह-द्रुह-ष्णुह-ष्णिहो वा ।२।१।८४।
एषां हकारस्य धुटि प्रत्यये पदान्ते च घादेशो वा स्यात् । पक्षे ढत्वम् । तत्त्वमुक्, तत्त्वमुग, तत्त्वमुट् , तत्त्वमुड् तत्त्वमुहौ तत्त्वमुहः। तत्त्वमुहं तत्त्वमुहौ तत्त्वमुहः । तत्त्वमुहा तत्त्वमुग्भ्यां, तत्त्वमुड्भ्यां तत्त्वमुग्भिः, तत्त्वमुभिः। तत्त्वमुहे तत्त्वमुग्भ्यां तत्त्वमुड्भ्यां तत्त्वमुग्भ्यः तत्त्वमुड्भ्यः। तत्त्वमुहः तत्त्वमुग्भ्यां,तत्त्वमुड्भ्यां तत्त्वमुग्म्य: तत्त्वगुड्भ्यः। तत्त्वमुहः तत्त्वमुहोः तत्त्वमुहाम् । तत्त्वमुहि तत्त्वमुहोः तत्त्वमुक्षु,मुख्छु,मुट्सु,मुठ्सु । हे तत्त्वमुक्, मुग्, मुट् , मुड़ तत्त्वमुहो तत्त्वहः ॥ मित्रद्रुह्शब्दस्य तु मित्र ध्रुक् मित्रध्रुग् मित्रध्रुट् मित्र,ड्