SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ (५६) अनडुद्भ्यः । अनडुहः अनडुद्भ्याम् अनडुङ्ग्यः । अनडुहः अनडुहोः अनडुहाम् । अनडुहि अनडुहोः अनडुत्सु । सम्बोधने उतोऽनडुच्चतुरो कः । १ । ४ । ८१ । आमन्व्यार्थे वर्तमानयोरनडुच्चतुरोरुतो वः स्यात् । हे अनड्वन्।हे अनड्वाही हे अनड्वाहः॥ हकारान्तो गोदुहशब्द:गोदुह+सि इति स्थिते । सेलुकि पदान्तत्वाद् ___ वादेर्दादर्घः । २।१।८३ । भ्वादेर्धातोर्यो दादिरवयवस्तस्य हकारस्य घुटि प्रत्यये परे पदान्ते च घादेशः स्यात् । गोदुम्+इति जाते गडदवादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये । २।१।७७ । गडढ़वादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपशब्दावयवस्यादेः स्थाने चतुर्थः स्यात् सादौ ध्वादौ प्रत्यये पदान्ते च । गोधुघ् इति जाते धुटस्तृतीयः । २।१।७६ । पदान्ते धुटस्तृतीयः स्यात् । गोधुग् । अत्र विरामे वा । १।३।५१ । विरामस्थस्याशिटो धुटः प्रथमो वा स्यात् । गोधुक् गोधुग् गोदुहौ गोदुहः। गोदुहं गोदुहौ गोदुहः । गोदुहा गोधुग्भ्यां गोधुग्भिः । गोदुहे गोधुग्भ्यां गोधुग्भ्यः । गोदुहः गोधुग्भ्यां गोधु
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy