________________
(५५)
अथ व्यञ्जनान्ताः पुंलिङ्गाः ।
हकारान्तोऽनडुहूशब्दः - अनडुह् + सि इति स्थिते वाः शेषे । १ । ४ । ८२ ।
आमन्त्र्य विहितात् सेरन्यः शेषः । शेषे बुटि परेऽनडुह उकारस्य चतुर उकारस्य च वाः आदेशः स्यात् । अनड्वाह् + सि इति स्थिते
अनडुहः सौ । १ । ४ । ७२ ।
घुडन्तस्यानडुहो घुटः प्राक् सौ परे नोऽन्तः स्यात् । अनड्वानूहू+सि इति जाते
पदस्य । २ । १ । ८९ ।
पदान्ते वर्तमानस्य संयोगस्य लुगन्तादेशः स्यात् । ' दीर्घड्याबू-' इत्यादिना सेलुकि च अनड्वान् । अनड़वाहौ अनड्वाहः । अनड्वाहम् अनड्वाहौ अनडुहः । अनडुहा । अनडुह्+भ्याम् इति स्थिते
स्रंस्-ध्वंस्- क्वस्सन हुहो दः । २ । १ । ६८ । संस्-ध्वंसोः सन्तस्य क्वस्प्रत्ययान्तस्यानडुहश्च पदान्ते वर्तमानस्य दः स्यात् । अनडुयाम् अनडुद्भिः । अनडुहे अनडुद्रयाम्