________________
(४५१)
पृ. १७४ श्रयण् प्रतिहर्षे पृथण प्रक्षेपणे प्रथण प्रख्याने छदण् संवरणे चुदण् संचोदने मिदुण् स्नेहने छर्दण् वमने बुधुण् हिंसायाम वर्षण छेदन-पूरणयोः गर्धण अभिकाङ्क्षायाम् बन्ध, बधण् संयमने छपुण् गतौ क्षपुण् क्षान्तो टूपण समुच्छ्राये डेपण क्षेपे पु, डिपुण् संघाते तर्पण माने बु, डिबुण क्षेपे
तबुण अर्दने : वण निकतने
यमण परिवेषणे व्ययण क्षये यत्रुण संकोचने तिलण् स्नेहने जलण अपवारणे क्षलण् शौचे पुलण समुच्छ्राये बिलण भेदे तलण प्रतिष्ठायाम् तुलण उन्माने दुलण उत्क्षेपे बुलण निमज्जने मूलण रोहणे कल, किल, पिलण् क्षेपे पलण रक्षणे इलण् प्रेरणे चलण् भृतौ सान्त्वण सामप्रयोगे धूशण कान्तीकरणे लूषण हिंसायाम् रुपण रोषे
-
: