SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ (४५०) नक्क, धक्कण नाशने | वटुण् विभाजने चक्क, चुक्कण व्यथने शुठण आलस्ये कुणू बन्धने गुठुण वेष्टने अर्कण् स्तवने लडण् उपसेवायाम् पृ. १७२ स्फुडुण् परिहासे पचुण् विस्तारे ओलडुण् उत्क्षेपे म्लेच्छण् म्लेच्छने पीडण् गहने उर्जण् बल-प्राणनयोः तडण आघाते तुजु, पिजुण् हिंसाबलदाननिकेतनेषु, कडुण् खण्डने च पूजण पूनायाम् चुडुण् छेदने तिजण् निशाने मडुण् भूषायाम् वज, वजण मार्गणसंस्कार-गत्योः भडुण् कल्याणे रुजण हिंसायाम् ईडण् स्तुतौ नटण् अवस्यन्दने चडुण् कोपे तुट, चुट, चुटु, छुटण छेदने | चूण, तूणण संकोचने कुट्टण कुत्सने च श्रणण् दाने पुट, मुटण संचूर्णने चितुण स्मृत्याम् लुटण स्तेये पुस्त, बुस्तण आदरानादरयोः स्फुटु(ट)ण परिहासे मुस्तण संघाते पृ. १७३ कृतण् संशब्दने
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy