________________
(४५०) नक्क, धक्कण नाशने
| वटुण् विभाजने चक्क, चुक्कण व्यथने
शुठण आलस्ये कुणू बन्धने
गुठुण वेष्टने अर्कण् स्तवने
लडण् उपसेवायाम् पृ. १७२ स्फुडुण् परिहासे पचुण् विस्तारे
ओलडुण् उत्क्षेपे म्लेच्छण् म्लेच्छने
पीडण् गहने उर्जण् बल-प्राणनयोः तडण आघाते तुजु, पिजुण् हिंसाबलदाननिकेतनेषु, कडुण् खण्डने च पूजण पूनायाम्
चुडुण् छेदने तिजण् निशाने
मडुण् भूषायाम् वज, वजण मार्गणसंस्कार-गत्योः भडुण् कल्याणे रुजण हिंसायाम् ईडण् स्तुतौ नटण् अवस्यन्दने
चडुण् कोपे तुट, चुट, चुटु, छुटण छेदने
| चूण, तूणण संकोचने कुट्टण कुत्सने च
श्रणण् दाने पुट, मुटण संचूर्णने चितुण स्मृत्याम् लुटण स्तेये
पुस्त, बुस्तण आदरानादरयोः स्फुटु(ट)ण परिहासे
मुस्तण संघाते पृ. १७३
कृतण् संशब्दने