________________
भूश् मर्जने च दर विदारणे नृश् वयोहानौ नश् नये गृश शब्दे ऋश् गतो ज्ञांश अवबोधने क्षिष्श् हिंसायाम् नीश् वरणे श्रीश् भरणे हेठर भूतप्रादुर्भाव मृडर सुखने
(४४९) | णभ, तुमश् हिंसायाम क्लिशोश् विबाधने
पृ. १६७ अशश् मोजने इषश् आभीक्ष्ण्ये विषश् विप्रयोगे मुषश् स्तेये पुषश् पुष्टौ कुषश् निष्कर्षे
पृ. १६८ वृश् संमक्तो
इति क्रयादिगणः।
अथ चुरादिगणः।
पृ. १६९ चुरण स्तेये.
श्रन्थश् मोचनप्रतिहर्षयोः मन्थश् विलोडने प्रन्थश् संदर्भ कुन्थर संक्लेशे मृदा क्षोदे
पृण पूरणे
पृ. १७१ घृण स्रवणे श्वल्क, वकण् भाषणे
गुधश् रोषे
बन्धंश कधने
29