________________
पूगा पवने
(४४८) पृ. १५७ . | स्कुंगूश् आप्रवणे षणूयी दाने क्षणम्, क्षिणूयी हिंसायाम्
क्तूगश् शब्दे प. १५८
दूगर हिंसायाम् ऋणूयी गतो
ग्रहीश् उपादाने तृणूयी अदने घृणूयी दीप्तौ
लुगश् छेदने वयि याचने मनूयि बोधन
धूगश् कम्पने
स्तगश् आच्छादने इति तनादिगणः।
पृ. १६३
गश् हिंसायाम् अथ क्रयादिगणः।
वगर वरणे
ज्यांश हानी पृ. १५९ डुक्रीगर द्रव्यविनिमये रीश् गतिरेषणयोः पिंग्श् बन्धने
लींश् श्लेषणे
व्हीं वरणे प्रीश् तृप्तिकान्त्योः वाश गतौ श्रींगश पाके
कु, मू, शश् हिंसायाम् मींगस हिंसायाम्
पृश् पालनपूरणयोः मुंगशु बन्धने
..: . . | वृश म(व)रणे