SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ (४४७) ओलफ्रेंडू, ओलस्नैति व्रीडे | वृचैप वरणे तञ्चूं , तजौप संकोचने । ध्वन्जित् सङ्गे भजोंप आमर्दने जुषैति प्रीतिसेवनयोः भुजंप पालनाभ्यवहारयोः . इति तुदादिगणः। अनौप व्यक्ति-म्रक्षण-गतिषु पृ. १५४ अथ रुधादिगणः । ओविनैप भयचलनयोः पृ. १५० कृतैप वेष्टने . रुधूपी आवरणे उन्दै क्लेदने । पृ. १५१ शिष्लंपु विशेषणे : रिचुपी विरेचने . पिष्लंप सचूर्णने विचूपी पृथग्भावे हिसु, तृहप् हिंसायाम् युजूंपी योगे पृ. १५२ खिदिप दैन्ये शुदपी संपेषे विदिषु विचारणे भिंडपी विदारणे भिइन्धपि दीप्तौ छिदंपी द्वैधीकरणे इति रुधादिगणः समाप्तः । उढपी दीप्तिदेवनयोः उतृदृषी हिंसाऽनादरयोः .. पृ. १५६ अथ तनादिगणः । पृचैप संपर्के ... तनूयी विस्तारे
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy