SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ | कृडत् घसने लिशं, ऋषैत् गतौ . कुडत् बाल्ये च इषत् इच्छायाम् गुडत् रक्षायाम मिषत् स्पर्द्धायाम् पृ. १४८ वृहौतु उद्यमे जुडत् बन्धे तृहौ, तृहौ,स्तृहौ,स्तुहौत हिंसायाम् तुडत् तोडने लुड, थुड, स्थुडत् संवरणे कुटत कौटिल्ये वुडत् उत्सर्गे च गुंत् पुरीषोत्सगें ब्रुड, भ्रुडत् संघाते प. १४७ ध्रुत् गतिस्थैर्ययोः दुड, हुड, त्रुडत् निमज्जने गुत् स्तवन चुणत् छेदने धूत् विधूनने डिपत क्षेपे कुचत् संकोचने स्फुरत् स्फुरणे व्यचत् व्याजीकरणे स्फुलत् संचये. च गुजतू शब्दे अथात्मनेपदिनः । . घुटत् प्रतीपाते कुंङ्, कूड़त् शब्दे चुट, छुट, त्रुटत् छेदने गुरैति उद्यमे तुटत् कलहकर्मणि पृङत् व्यायामे मुटत आक्षेपप्रमर्दनयोः हुंड्तु आदरे स्फुटत् विकसने धंत् स्थाने पुट, लुठत् संश्लेषणे ओविनैति भयचलनयोः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy