________________
(४९२) जसुण रक्षणे
जभुण् नाशने भक्षण अदने
अमण रोगे पक्षण परिग्रहे
चरण असंशये पृ. १७५ पूरण आप्यायने लक्षीण दर्शनाङ्कनयोः
दलण् विदारणे ज्ञाण मारणादिनियोजनेषु
पश, पषण बन्धने भूण अवकल्कने
पुषण धारणे लिगुण चित्रीकरणे
घुषण विशब्दने चर्चा अध्ययने
भूष, तसुण अलङ्कारे अञ्चण विशेषणे
पृ. १७७ मुचण् प्रमोचने
जसण ताडने अजण प्रतियत्ने
त्रसण वारणे मजण् विश्राणने
वसण स्नेहच्छेदावहरणेषु चट, स्फुटण् भेदे
ध्रसण उत्क्षेपे पृ. १७६ असण् ग्रहणे घटण संघाते
लसण् शिल्पयोगे यतण निकारोपस्कारयोः अर्हण पूनायाम् शब्दण् उपसर्गाद् भाषाविष्कारयोः मोक्षण असने प्वदण आस्वादने
| लोक, तर्क, रघु, लघु, लोचू, मुदण् संसर्गे
.. विच्छ, अजु, तुजु, पिजु, लज,