________________
(93)
यवक्रिभिः । यवक्रिये यवक्रिणे यवक्रिभ्यां यवक्रिभ्यः । यवक्रियः - यवक्रिणः यवक्रिभ्यां यवक्रिभ्यः । यवक्रियः यवक्रिणः यवक्रियोः यवक्रिणोः यवक्रियां यवक्रीणाम् । यवक्रियि यवक्रिणि यवक्रियोः यवक्रिणोः यवक्रिषु । हे यवक्रे यवक्रि यवक्रिणी यवक्रीणि ॥ प्रधिशब्द :- प्रधि प्रधिनी प्रधीनि । पुनरपि तदेव । प्रध्या प्रधिना पुंव'भावे ' क्विवृत्तेः' इत्यादिना यत्वं ड्यादिपरे च दै- दासादयः । प्रधिभ्यां प्रधिभिः । प्रध्यै प्रधिने प्रधिभ्यां प्रधिभ्यः । प्रध्याः प्रधिनः प्रधिभ्यां प्रधिभ्यः । प्रध्याः प्रधिनः प्रध्योः प्रधिनोः प्रधीनामि-त्येकमेव । प्रध्यां प्रधिनि प्रध्योः प्रधिनोः प्रधिषु ॥ सुधीशब्दस्य तु ' क्विवृत्तेः' इत्यादौ वर्जनाद् यत्वाभावेन इयादेशे 'वेयुवोऽस्त्रियाः' इत्यनेन विकल्पेन दै- दासादिभवनेन प्रधीशब्दाद् विशेषः । सुधियै सुधिये सुधिने । सुधियाः सुधियः सुधिनः । सुधियाः सुधियः सुधिनः । ' आमो नाम वा सुधियां सुधीनाम् । सुधियां सुधियि सुधिनि । शेषं प्रधिशब्दवत् ॥ आकारान्तः सोमपाशब्दः, तस्यापि ' क्लीबेइति ह्रस्वे सोमपं सोमपे सोमपानि । सोमपं सोमपे सोमपानि । शेषं कुलवत् । वारिशब्द: - वारि वारिणी वारीणि । वारि वारिणी वारीणि । वारिणा वारिभ्यां वारिभिः । वारिणे वारिभ्यां वारिभ्यः । वारिणः वारिभ्यां वारिभ्यः । वारिणः वारिणोः वारीणाम् । वारिणि वारिणोः वारिषु । हे वारे वारि वा"रिणी वारीणि ॥ उकारान्तः पीलुशब्दः - पीलु पीलुनी पीलूनि । पुनरपि तदेव | पीलुना पीलुभ्यां पीलुभिः । पीठुने पीलुम्यां पीलुभ्यः
'
1