SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ गुपच् व्याकुलत्वे युप, रुप, लुपच विमोहने डिपच् क्षेपे यूपच समुच्छ्राये लुमच् गायें शुभच् संचल्ने णम, तुभच् हिंसायाम् नशौच अदर्शने कुशच् श्लेषणे भृश, अंशूच् अधःपतने | विसचू प्रेरणे .... . पृ. १२३ कृसच् श्लेषे असूच क्षेपणे यसूच् प्रयत्ने नसूच् मोक्षणे तसू, दसूच् उपक्षये वसूच स्तम्भे. वुसच् उत्सर्गे . मुसच् खण्डने मसैच परिणामे शमू, दमूच उपशमे तमूच् काङ्खायाम् श्रमूच् खेदतपसोः भ्रमूच अनवस्थाने वृशच् वरणे कृशच् तनुत्वे ... शुषंच् शोषणे दुषंच वैकृत्ये श्लिषंच आलिङ्गने प्लुषूच् दाहे जितृषच् पिपासायाम् तुषं, हृषच तुष्टी क्षमौच सहने मदैच हर्षे क्लमूच ग्लानी मुहौच वैचित्ये द्रुहौच निघांसायाम रुषच रोषे
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy