________________
(४४.)
प्युसच दाहे पह, षुहच् शक्ती पुषंच पुष्टी
पोच् अन्तकमणि ब्रीडचू लज्जायाम् नृतैच् नर्तने कुथच् पूतिभावे पुथच हिंसायाम् गुधच् परिवेष्टने
पृ. ११७ राधच् वृद्धौ न्यधंच ताडने क्षिपंच प्रेरणे पुष्पच विकसने तिम, तीम, ष्टिम,
ष्टीमच आद्रभावे पिवूच उतौ
उचच् समवाये लुटच् विलोटने विदांच गात्रप्रक्षरणे क्लिदौच आर्द्रभावे जिमिदाच स्नेहने निविदाच मोचने च क्षुधच बुभुक्षायाम् शुधंच शौचे क्रुधंच कोपे विधूच् संराद्धौ ऋधूच् वृद्धौ • पृ. १२० गृधूच् अभिकासायाम् रघौच हिंसासराध्ध्योः | तृपौच् प्रीती
हपौच हषमोहनयोः | कुपच क्रोघे
श्रिवूच गतिशोषणयोः ष्ठिवू शिवूचू निरसने
इपच् गतौ
ष्णसूच् निरसने क्नसूच हवृति-दीप्त्योः घसैच भये