SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ ष्णुहोच उद्दिरणे ष्णिहौच प्रीती पृ. १२५ धूडोच् प्राणिप्रसवे दुच् परितापे दीडच् क्षये धीच अनादरे मींच् हिंसायाम् लींच् श्लेषणे डीच् गतौ बींच् वरणे पीड्च् पाने ईच् गतौ प्रीच् प्रीती युजिच् समाधौ सुनिच विसर्गे वृतूचि वरणे पदिच् गों पृ. १२७ विदिच सत्तायाम् (४४२) खिदिच् दैन्ये युधिंचू संप्रहारे अनो रुधिंच कामे बुधिं, मनिंच ज्ञाने अनिच् प्राणने जनैचि प्रादुर्भावे पृ. १२८ दीपैचि दीप्तौ तपिच् ऐश्वर्ये वा रैचि आप्यायने घुरैङ, रैचि जरायाम् धूरैङ्, गूरैचि गतौ सूरैचि त्वरायाम् घूरादयो हिंसायाम् च चूरैचि दाहे क्लिशिच् उपतापे लिशिंच अल्पत्वे काशिच दीप्तौ पृ. १२९ शकींच मर्षणे शुचगैच् ,तिभावे
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy