________________
ष्णुहोच उद्दिरणे ष्णिहौच प्रीती
पृ. १२५ धूडोच् प्राणिप्रसवे दुच् परितापे दीडच् क्षये धीच अनादरे
मींच् हिंसायाम् लींच् श्लेषणे डीच् गतौ बींच् वरणे पीड्च् पाने ईच् गतौ प्रीच् प्रीती युजिच् समाधौ सुनिच विसर्गे वृतूचि वरणे पदिच् गों
पृ. १२७ विदिच सत्तायाम्
(४४२)
खिदिच् दैन्ये युधिंचू संप्रहारे अनो रुधिंच कामे बुधिं, मनिंच ज्ञाने अनिच् प्राणने जनैचि प्रादुर्भावे
पृ. १२८ दीपैचि दीप्तौ तपिच् ऐश्वर्ये वा
रैचि आप्यायने घुरैङ, रैचि जरायाम् धूरैङ्, गूरैचि गतौ सूरैचि त्वरायाम् घूरादयो हिंसायाम् च चूरैचि दाहे क्लिशिच् उपतापे लिशिंच अल्पत्वे काशिच दीप्तौ
पृ. १२९ शकींच मर्षणे शुचगैच् ,तिभावे