SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ (४१५) ॥ ५९॥ सम्भवे व्यभिचारे च विशेषणमर्थवत् ॥ १०॥ सर्व वाक्यं सावधारणम् ॥ ६१ ॥ द्वौ नौ प्रकृतमर्थं गमयतः॥१२॥ व्याख्यातो विशेषार्थप्रतिपत्तिः ॥ ६३ ॥ शित् स्वस्य ॥ ६४ ॥ षष्ठ्या निर्दिष्टस्य तदन्तस्यैव ग्रहणम् ॥ ६५ ॥ तपरः तत्कालस्य ॥ ६६ ॥ सप्तम्या निर्दिष्टस्य तदव्यवहितपूर्वस्य ।। ६७ ॥ पञ्चम्याः परस्य ॥ ६८ ॥ सकृदुच्चारितशब्दः सकृदेवार्थ गमयति ॥ ६९ ॥ निर्दिश्यमानस्यैवादेशा भवन्ति ॥ ७० ॥ कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ॥ ७१ ॥ सूत्रे लिङ्गवचनमतन्त्रम् ॥ ७२ ॥ प्रकृतिवदनुकरणम् ॥ ७३ ॥ तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यलुपि ॥७४ ॥ समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिः ॥ ७९ ॥ द्विर्बद्धं सुबद्धं भवति ॥७६॥ क्विवन्ता धातुत्वं नोन्झन्ति शब्दत्वं च प्रतिपद्यन्ते ।। ७७ ॥ नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् ॥७८॥ सामान्यातिदेशे विशेषस्य नातिदेशः ॥ ७९ ॥ प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते ॥ ८ ॥ न्यायाः स्थविरष्टिप्रायाः ॥ ८१ ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy