SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ ( ४१६ ) [२] अथ संग्रहश्लोकाः। । संहितानिरूपणम् । संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥ । माननिरूपणम् । उर्ध्वं मानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः ॥ २ ॥ । स्वांगनिरूपणम् । अविकारोऽद्रवं मूर्त प्राणिस्थं स्वांगमुच्यते । च्युतं च प्राणिनस्तत्तन्निमं च प्रतिमादिषु ॥ ३ ॥ ।जातिनिरूपणम्। आकृतिग्रहणाजातिलिङ्गानां न च सर्वभाक् । सकृदाख्यातनिह्या गोत्रं च चरणैः सह ।। ४ ॥ । गुणनिरूपणम् । सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ॥ ५॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy