________________
(४१४) वादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् ।।२६॥ मध्येऽनवादा: पूर्वान् विधीन् बाधन्ते नोत्तरान् ॥ २७ ॥ बलवन्नित्यमनित्यात् ॥ २८ ॥ उपपदविभक्तेः कारकविभक्तिः ॥ २९ ॥ लुबन्तरङ्गेभ्यः ॥३०॥ सर्वेभ्यो लोपः ॥३१॥ नित्यादतरङ्गम् ।। ३२ ॥ उत्सर्गादपवादः ॥ ३३ ।। अपवादात् क्वचिदुत्सगोंऽपि ॥ ३४ ॥ नानिष्टार्था शास्त्रप्रवृत्तिः ॥३५॥ प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् ॥ २६ ॥ प्रत्ययाप्रत्ययोः प्रत्ययस्यैव । ३७ ॥ वर्णग्रहणे जातिग्रहणम् ॥ ३८ ॥ वर्णैकदशोऽपि वर्णग्रहणेन गृह्यते ॥ ३९ ॥ तन्मध्यपतितस्तद्ग्रहणेन गृह्यते ॥ ४० ॥ आगमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते ॥ ४ १ ॥ स्वाङ्गमव्यवधायि ॥४२॥ उपसर्गो न व्यवधायी ॥ ४३ ॥ ऋकारापदिष्टं कार्य लकारस्यापि ।। ४४ ॥ सकारापदिष्टं कार्यं तदादेशस्य शकारस्यापि ॥ ४५ ॥ हस्वदीर्वापदिष्टं कार्य न प्लुतस्य ॥ ४६ ॥ श्रुतानुमितयोः श्रौतो विधिर्बलीयान् ॥ ४७ ॥ अन्तरङ्गानपि विधीन् यत्रादेशो बाधते ॥ ४८ ॥ पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात् सन्धिकार्यम् ॥ ४९ ॥ सापेक्षमतमर्थम् ॥ ५० ॥ णौ यत्कृतं कार्य तत्सर्व स्थानिवद् भवति ॥ ११ ॥ आत्मनेपदमनित्यम् ॥ १२ ॥ अनित्यो णिच्चुरादीनाम् ॥५३॥ णिलोपोऽप्यनित्यः ॥ १४ ॥ णिच्सन्नियोगे एष चुरादीनामदन्तता ॥ ५५ ॥ धातवोऽनेकार्थाः ॥ ११ ॥ गत्या ज्ञानार्थाः ॥ ५७ ॥ उणादयो अव्युत्पन्नानि नामानि ॥१८॥ येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा