SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ (४०९) [२०] पाद्वयेनैव महोदयेनाऽ भ्युदत्य माहक जडतात्मपङ्कात् । ईदृक्कृतिव्यारचनस्य भी सम्प्रापितो नाम किमत्र चित्रम् ! ॥ ( एकादशभिः कुलकम् ।) . [२१] यतः रविसंतापित्वाद् रजनिरमणो लाञ्छनितया पयोधिः क्षारत्वात् सुरमणिरपि प्रस्तरतया । पशुत्वात् स्वर्धनुर्विबुधफलिनः काष्ठकतया न यत्साम्यं धत्ते सचपलतया वारिमुगपि ॥ [२२] " लींच"-ग्राम उदार " गूर्जर" भुवामर्हन्निकेतोज्ज्वले "म्हेसाणा " भिध-पत्तनस्य निकटे यस्य प्रतिष्ठास्पदम् । श्रेष्ठी "श्रीभगवान" भूजनयिता जनेन्द्रमार्गाध्वगः "श्रीअम्बा" शुचिशीलशीलनपरा सुश्राविकाऽम्बा पुनः [२३] यः " श्रीकाश्यां" गुरुपदयुगं सेवमानोऽष्टवर्षों .. शाब्द-न्याय-प्रभृति-विषयप्रन्य विद्यां पठित्वा
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy