________________
(४०९)
[२०] पाद्वयेनैव महोदयेनाऽ
भ्युदत्य माहक जडतात्मपङ्कात् । ईदृक्कृतिव्यारचनस्य भी सम्प्रापितो नाम किमत्र चित्रम् ! ॥
( एकादशभिः कुलकम् ।) . [२१]
यतः
रविसंतापित्वाद् रजनिरमणो लाञ्छनितया
पयोधिः क्षारत्वात् सुरमणिरपि प्रस्तरतया । पशुत्वात् स्वर्धनुर्विबुधफलिनः काष्ठकतया न यत्साम्यं धत्ते सचपलतया वारिमुगपि ॥
[२२] " लींच"-ग्राम उदार " गूर्जर" भुवामर्हन्निकेतोज्ज्वले
"म्हेसाणा " भिध-पत्तनस्य निकटे यस्य प्रतिष्ठास्पदम् । श्रेष्ठी "श्रीभगवान" भूजनयिता जनेन्द्रमार्गाध्वगः "श्रीअम्बा" शुचिशीलशीलनपरा सुश्राविकाऽम्बा पुनः
[२३] यः " श्रीकाश्यां" गुरुपदयुगं सेवमानोऽष्टवर्षों ..
शाब्द-न्याय-प्रभृति-विषयप्रन्य विद्यां पठित्वा