SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ ( ४१० ) न्याये “ तीर्थ " - स्थितिमुपगतः कालिकाता- नगय “वैशारद्य” प्रथनमपि सम्पादितो " बङ्ग" - विज्ञैः । [ २४ ] श्रीमद्गुरूणां कृपया प्रभूतया " प्रवर्त्तकत्वे " विनियोजितो यकः । स्वबन्धु -वात्सल्यमपि स्फुरत्तरं व्यधाद् “ उपाध्याय " पदान्वितं च यम् ॥ [ २५ ] सत्तामनुचरः सोऽहमेतद् बालक – चापलम् । यथाशक्ति शुभं कार्यमित्यभिप्रायतो व्यधाम् ॥ [ २६ ] जानाम्यहं व्याकरणस्य निर्मितिः ( चतुर्भिः कलापकम् ) काठिन्यपूर्णा, तदपीह चेष्टितम् । व्युत्पत्तिसिद्धयै सरलाध्वयोजना — प्रादुष्चिकीर्षावशतो ममाभवत् ॥ [ २७ ] दोषान् समीक्षा - सुलभान् विलोक्य संशोधयिष्यन्ति कृपार्दचित्ताः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy