SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ (४०८) नैयायिकाः केचन केऽपि शाब्दिका ..... ज्योतिर्विदश्चागमिकाश्च केचन । - ' कवित्वसाहित्य-धुरन्धराः परे सुग्रन्थकाराश्च महोपदेशकाः ॥ [१७] तपस्विनः केऽपि निवृत्तिसङ्गिनः . कण्ठीरवाः केचन वादि-कुम्भिषु । , ईदृग् यदीयः परिवार उत्तमो भमण्डले गर्नति विस्फुरत्प्रभः ॥ [१८] तेषां प्रज्ञाविजितदिविषन्नायकाचार्यधीनां सच्चारित्रोञ्ज्वलरुचिसमाकृष्टभूमीधवानाम् । स्फूर्नत्ताशुगभरपराभूतवादीश्वराणां चश्चञ्चन्द्रद्युतिसितयशोव्याप्तविश्वावनीनाम् ।। .. [१९] . जगदर्चितपादानां माहात्म्यश्रीमणीपयोधीनाम् । " शास्त्रविशारद-जैनाचार्यश्रीविजयधर्मसूरीणाम् " ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy