________________
(४०८)
नैयायिकाः केचन केऽपि शाब्दिका .....
ज्योतिर्विदश्चागमिकाश्च केचन । - ' कवित्वसाहित्य-धुरन्धराः परे
सुग्रन्थकाराश्च महोपदेशकाः ॥
[१७] तपस्विनः केऽपि निवृत्तिसङ्गिनः
. कण्ठीरवाः केचन वादि-कुम्भिषु । , ईदृग् यदीयः परिवार उत्तमो भमण्डले गर्नति विस्फुरत्प्रभः ॥
[१८] तेषां प्रज्ञाविजितदिविषन्नायकाचार्यधीनां
सच्चारित्रोञ्ज्वलरुचिसमाकृष्टभूमीधवानाम् । स्फूर्नत्ताशुगभरपराभूतवादीश्वराणां
चश्चञ्चन्द्रद्युतिसितयशोव्याप्तविश्वावनीनाम् ।।
..
[१९] .
जगदर्चितपादानां माहात्म्यश्रीमणीपयोधीनाम् । " शास्त्रविशारद-जैनाचार्यश्रीविजयधर्मसूरीणाम् " ॥