SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ (४०३) मोक्तुम् । समर्थः भोक्तुम् । अलं भोक्तुम् । प्रभवति भोक्तुम् । . ईष्टे भोक्तुम् । इच्छार्थेषु इच्छति भोक्तुम् । वाञ्छति पठितुम् । अभिलषति जिनं पूजितुम् । आकाङ्क्षति प्रतिष्ठाप्यमानां श्रीविजयधर्मसूरेर्मूर्ति द्रष्टुं पूजितुं वा । इति समाप्तमुत्तरकृदन्तप्रकरणम् । तत्समाप्तौ च समाप्तं धर्मदीपिकाव्याकरणम् । X XX(0.%X60X61] HEX (...)XC......XXXXXXX इति नन्द-ऋषि-ग्रह-भूमिमिते विक्रमीयेऽन्दे नयनमिते च श्रीविनयधर्मीयेऽब्दे विजयदशम्यां शास्त्रविशारदजैनाचार्य-श्रीमद् विजयधर्मसूरीश्वरचरणारविन्दे भृङ्गायमाणेन श्रीमन्न्यायविशारदन्यायतीर्थेत्युपाधियुक्तेन रचितन्याय-धर्मविषयानेकशास्त्रेण प्रवर्तकेन साम्प्रतं समुपजातोपाध्यायपदेन मुनिराजश्रीमङ्गलविजयेन रचिता धर्मदीपिका समाप्ता । ॐ शान्तिः । शान्तिः । शान्तिः । . MARKEXXXXKamXex. xxxcomxxaxanaxse BrowXESxxcomXDXCORREEKS BXXXXXXXXXXX88
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy