________________
गम्ये तिर्यच् इत्यव्ययेन योगे करोतेः तुल्यकर्तृकेऽर्थे क्त्वा णम् च वा भवतः । तिर्यक् कृत्वा, तिर्यक्कृत्य, तिर्यकारमास्ते । समाप्य विरम्य उत्सृज्य वाऽऽस्त इत्यर्थः । स्वागत: पर्थे नानाविधाधार्थन भुवश्च। ५ । ४ । ८६ ।
तस्प्रत्ययान्तेन स्वाङ्गेन च्यर्थवृत्तिभिः नानाविनाभ्यां धार्थप्रत्ययान्तैश्च योगे भुवः कृगश्च तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे क्त्वा णम् च भवतः । नात्र यथासंख्यं वचनभेदात् । मुखतो भूत्वा, मुखतोभूय, मुखतोभावमास्ते । मुखतः कृत्वा, मुखतः कृत्य, मुखतः कारमास्ते । पार्श्वतो भूत्वा, पार्श्वतोभूय, पार्श्वतोभावं शेते । पार्श्वतः कृत्वा, पार्श्वतः कृत्य, पार्श्वतः कारं शेते । च्व्यर्थे अनाना नाना भूत्वा गत इति नानाभूत्वा, नानाभूय, नानाभावं गतः । अनाना नाना कृत्वा गतः इति नानाकृत्वा, नानाकृत्य, नानाकारं गतः । एवं विनाभूत्वा, विनाभूय, विनाभावं गतः; विनाकृत्वा, विनाकृत्य, विनाकारं गतः । धार्थः न द्विधा अद्विधा अद्विधा द्विधा भत्वा यातः इति द्विधाभूत्वा, द्विधाभूय, द्विधाभावं यातः । एवं द्विधाकृत्वा, द्विधाकृत्य, द्विधाकारं यातः । ऐकध्यं भूत्वा, ऐकध्यंभूय, ऐकध्यभावं गतः । द्वेषाकृत्वा, द्वेधाकृत्य, द्वेधाकारं गतः । स्वाङ्गेति किम् ? - सर्वतो मत्वाऽऽस्ते । तसिति किम् ? मुखे भूत्वा गतः । व्यर्थ इति किम् ? नाना कृत्वा भक्ष्याणि मुक्ते।
26