________________
( ४८ )
श्रियां श्रियि श्रियोः श्रीषु । हे श्रीः हे थियौं हे श्रियः । एवं ह्री - धीप्रभृतयः । उकारान्तो भ्रूशब्दः । भ्रः । भ्रू+ औ इति स्थिते भ्रू श्रोः । २ । १ । ५३ ।
भ्रू - भोरुवर्णस्य स्वरादौ स्यादौ परे उवादेशः स्यात् । भ्रुवौ भ्रवः । भ्रुवौ भ्रुः । भ्रुवाभ्यां भ्रभिः । ॐ वे भ्रभ्यां अभ्यः । भ्रुवाः भ्रुवः भ्रूभ्यां भ्रूभ्यः । भ्रुवाः भ्रुवः भ्रुवोः भ्रुवां भ्रूणाम् ध्रुवां ध्रुवि भ्रुवोः भ्रूषु । हे भ्रूः भ्रुवौ भुवः । एवं सुभ्रूः । हे सुभ्रु इति तूङन्तस्य । ऊङन्तो वधूशब्दः । वधूः वध्वौ वध्वः । वधूं वध्वौ वधूः । वध्वा वधूभ्यां वधूभिः । वध्वै वधूभ्यां वधूभ्यः । वध्वाः वधूभ्यां वधूभ्यः । वध्वाः वध्वोः वधूनाम् । वध्वां वध्वोः वधूषु । हे वधु हे व हे वध्वः । एवं करभोरू - जम्बूप्रभृतीनां रूपाणि ज्ञेयानि । ऋकारान्तः स्वसृशब्दः । स्वसा स्वसारौ स्वसारः । स्वसारं स्वसारौ स्वतः स्त्रीत्वाद् नत्वाभावः । स्वत्रा स्वसृभ्यां स्वसृभिः । स्वस्त्रे स्वसृभ्यां स्वसृभ्यः । स्वसुः स्वसृभ्यां स्वसृभ्यः । स्वसुः स्वत्रोः स्वसृणाम् । स्वसरि स्वत्रोः स्वसृषु । हे स्वसः हे स्वसारौ हे स्वतारः । मातृशब्दः - माता मातरौ मातरः । मातरं मातरौ मातृः । शेषं पितृवत् । एवं ननान्दृ । रैशब्दस्य सुरेशब्दवद्रपाणि । नौशब्दस्य ग्लौशब्दवद् - नौः नावौ नावः । नाव नावौ नावः । नावा नौभ्यां नौभिः । इत्यादयः ।
1
इति स्वरान्त स्त्रीलिङ्गप्रकरणम् ।