________________
(४७) श्रीणां तु विशेषोऽये वक्ष्यते । ईकारान्तो ङीप्रत्ययान्तः स्त्रीशब्दः स्त्री । स्त्री+औ इति स्थिते ।
स्त्रियाः । २।१।५४ । - स्त्रीशब्दस्य स्वरादौ स्यादौ परे इयादेशः स्यात् । स्त्रियौ । स्त्रियः।
वाऽम्शसि । २।१।५५ । स्त्रीशब्दस्यामि शसि च परे इयादेशो वा स्यात् । त्रिय स्त्रीम् । स्त्रियौ । स्त्रियः स्त्रीः । स्त्रिया स्त्रीभ्यां स्त्रीभिः । डितां दै-दासाद्यादेशे सति इयादेशे च स्त्रिय स्त्रीभ्यां स्त्रीभ्यः । स्त्रियाः स्त्रीभ्यां स्त्रीभ्यः। स्त्रियाः स्त्रियोः स्त्रीणाम्। स्त्रियां स्त्रियोःस्त्रीषु । हे स्त्रि हे स्त्रियौ हे स्त्रियः। ईकारान्तश्रीशब्दः । जनो यां श्रयते सा श्रीः । स्वरादौ परे 'धातोरिवर्णो- इत्यादिना इयादेशे श्रियो श्रियः । श्रियं श्रियो श्रियः । श्रिया श्रीभ्यां श्रीभिः । श्री+डे इति स्थिते । इति स्थित ।
वेयुवोऽस्त्रियाः । १। ४ । ३० । इयुत्स्थानिनौ यो नित्यस्त्रीलिङगे वर्तमानावीकारोकारो तदन्तात् परेषां ङितां स्थाने दै दास दास दाम् इत्यादेशा वा स्युः । स्त्रीशब्दं वनयित्वा । श्रिय श्रिये श्रीभ्यां श्रीभ्यः। श्रियाः श्रियः श्रीभ्यां श्रीभ्यः । श्रियाः श्रियः श्रियोः श्रीणां श्रियाम् ।