SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ( ३८३) तोः णकः प्रत्ययो भवति । क्त्याद्यपवादः । पर्यायः क्रमः परिटिरितिं यावद् । भवतः आसिका, शायिका, अग्रगामिका : सितुं शयितुमने गन्तुं च भवतः क्रम इत्यर्थः । अहणमहः यो-: पता। अर्हति भवान् इक्षुभक्षिकाम् , ओदनभोजिकाम् , पयःपायिनम् । ऋणं यत् परस्मै धार्यते इक्षुभक्षिकां मे धारयसि। उत्पत्तिः न्म इक्षुभक्षिका मे उदपादि। प्रश्ने कां त्वं कारिकामकार्षीः । नाख्याने सर्वो कारिकामकार्षम् । . नाम्नि पुंसि च । ५ । ३ । १२१ । धातोः स्त्रियां भावाकोंः सञ्ज्ञायां णकः प्रत्ययो भवति । यथादर्शनं पुंसि च । प्रच्छर्दनं प्रच्छद्यतेऽनया वा प्रच्छर्दिका। एवं . वाहिका । विचर्चिका । विपादिका । एता रोगसज्ञाः । उद्दालकपुष्पाणि भज्यन्ते यस्यां सा उद्दालकपुष्पभञ्जिका । एवं वारणपुष्पप्रचायिका। अभ्योषखादिका । शालभञ्जिका । एवंनामानः क्रीडाः । पुंसि अरोचनं न रोचतेऽस्मिन्निति वा अरोचकः । अनाशकः । उत्कन्दकः । उत्कर्णकः । ....... - ..... भावे । ५। ३ । १२२ । . भावे धात्वर्थनिर्देशे स्त्रियां धातोः णकः प्रत्ययो भवति । आसिका । शायिका । जीविका । कारिका। . क्लीबे क्तः । ५। ३ । १२३ । नपुंसकलिङ्गे भावेऽर्थे धातोः कः प्रत्ययो भवति । हसितं.
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy