________________
( ३८२) व्यतिहारेऽनीहादिभ्यो ना। ५ । ३ । ११६ ।
अन्योन्यस्य कृतप्रतिकृतिः व्यतिहारः । व्यतिहारविषयेभ्यः धातुभ्यो ईहादिवनितेभ्यः स्त्रियां नः प्रत्ययो भवति । परस्परमाक्रोशनं व्यावक्रोशी । व्यावमोषी । व्यावहासी । व्यावलेखी । व्यावचर्ची । व्यात्युक्षी । व्यातिचारी । ईहादिवर्जनाद् व्यतीहा । व्यतिपृच्छा।
। नमोऽनिः शापे । ५ । ३ । ११७ ।
नञः पराद् धातोः शान्ये भावाकोंः स्त्रियामनिः भवति । अनननिः ते वृषल भूयात् । एवम् अजीवनिः, अगमनिः, अकरणिः, अप्रयाणिः।
ग्ला-हा-ज्यः । ५ । ३ । ११८ । . एभ्यो भावाकोः स्त्रियामनिः भवति । ग्लानिः । हानिः । ज्यानिः ।
प्रश्नाख्याने वेन् । ५ । ३ । ११९ । प्रश्ने आख्याने च मम्ये स्त्रियां भावाकोंः धातोः इन् प्रत्ययो वा भवति । प्रश्ने कां त्वं कारिमकार्षीः ? । कां कारिकां क्रियां कृत्यां कृतिं वाऽकार्षीः ? । आख्याने सर्वो कारिमकार्षम् । सर्वा कारिकां क्रियां कृत्यां कृति वाऽकार्षम् ।
पर्यायाईणोत्पत्तौ च णका । ५ । ३ । १२० । . प्रश्नाख्यानयोः गम्यमानयोः एषु. चार्थेषु स्त्रियां भावाकों: