SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ ( ३८०) पितोऽङ् । ५।३।१०७। षिद्धातुभ्यः भावाकोंः स्त्रियामङ् भवति । डुपचीं पाके पचा । क्षमा । घटा । त्वरा । व्यथा । प्रथा । जरा । भिदादयः । ५। ३। १०८ । भिदादयः शब्दाः स्त्रियामप्रत्ययान्ताः भावाकोः निपात्यन्ते । भेदनं विदारणं भिदा । एवं छिदा । विदा। मृजा । दया। रुना । अनुकम्पा । पृच्छा । क्षिपा । चूडा। भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यः ५। ३ । १०९। ___ एभ्यो ण्यन्तेभ्यः भावाकोंः स्त्रियामङ् भवति । ण्यन्तत्वादने प्राप्ते वचनम् । भीषा । भूषा । चिन्ता । पूजा । कथा । कुम्बा । चर्चा । स्पृहा । तोला । दोला । ___ उपसर्गादातः । ५ । ३ । ११० । उपसर्गपूर्वादाकारान्ताद् धातोः भावाकोः स्त्रियामङ् भवति । उपदा । उपधा । प्रधा। विधा । संधा । प्रमा । प्रमितिस्तु ,वादित्वात् । णिवेत्त्यासश्रन्थघट्टवन्देरनः । ५ । ३ । १११ । ण्यन्तेभ्यो वेत्त्यादिभ्यश्च धातुभ्यः स्त्रियां भावाकोंः अनः प्रत्ययो भवति । कारणा । वारणा । धारणा । कामना । भावना।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy