SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ (१७९) याचितृष्योः ननौ याच्या । तृष्णा । क्रपेरङ् रेफस्य च ऋकारः। कृपा। भातेरङ् भा। श्रत्पूर्वाद् अन्तःपूर्वाच्च दधातेः अरु श्रद्धा । अन्तर्धा । - परेः मृ-चरेयः। ५। ३ । १०२। ___परिपूर्वाभ्यां सृचरिभ्यां भावाकोंः स्त्रियां यः प्रत्ययो भवति । परितः सरणं परिसर्या । परिचर्या । वाऽटाट्यात् । ५ । ३ । १०३ । यङन्तादटतेः स्त्रियां यः प्रत्ययो वा भवति भावाकोंः । अटाट्या पक्षे अटाटा । जागुरश्च ।५।३ । १०४ । जागृधातोः भावाकोः स्त्रियामः यश्च प्रत्ययो भवति । जागरा, जागयो। शंसिप्रत्ययात् । ५।३।१०५ । शंस्धातोः प्रत्ययान्ताच्च धातोः भावाकोंः स्त्रियामः प्रत्ययो भवति । प्रशंसा । गोपाया। ऋतीया । मीमांसा । चिकीर्षा । पुत्रकाम्या । पुत्रीया । क्तेटो गुरोव्यंजनात् । ५।३ । १०६ । क्तस्येट् यस्मात् तस्मात् क्तेटो गुरुमतो व्यञ्जनान्ताद्धातोः भावाकोंः स्त्रियामः प्रत्ययो भवति । ईहा । उहा । ईक्षा । शिक्षा । भिक्षा । दीक्षा । व्यतीहा । क्तेट इति किम् ? त्रस्तिः । ध्वस्तिः। आप्तिः । गुरोरिति किम् ? स्फूर्तिः। व्यञ्जनादिति किम् ? संशीतिः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy