SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ ( ३७६ ) 1 कृतं निर्वृत्तमित्यस्मिन्नर्थे । पाकेन निर्वृत्तं पवित्रमम् । कृत्रिमम् । लब्धिमम् । याचित्रिमम् । यजिस्व पिरक्षियतिप्रच्छो नः । ५ । ३ । ८५ । एम्यो भावाकर्त्रीः नः प्रत्ययो भवति । यज्ञः । स्वप्नः । रक्ष्णः । यत्नः । प्रश्नः । उपसर्गाद् दः किः । ५ । ३ । ८७ । उपसर्गपूर्वाद् दासञ्ज्ञकाद् धातोः भावाकर्त्रीः किः भवति । आदिः । प्रधिः । आधिः । निधिः । संधिः । समाधिः । व्याप्यादाधारे । ५ । ३ । ८८ । कर्मणः पराद् दासज्ञकाद् धातोः आधारे कारके किर्भवति । जलं धीयते ऽस्मिन्निति जलधिः । शरधिः । इषुधिः । बालधिः । शेवधिः । अभिव्याप्तौ भावेऽनन् । ५ । ३ । ९० । क्रियया स्वसम्बन्धिनः साकल्येनाभिसम्बन्धोऽभिव्याप्तिः । तस्यां गम्यमानायां धातोः भावेऽनचिन् इत्येतौ प्रत्ययौ भवतः । समन्ताद् रावः संरवणम् । सांराविणं वर्तते सेनायाम् । स्त्रियां क्तिः । १ । ३ । ९१ । धातोः भावाः स्त्रियां क्तिभवति । स्त्रियामिति प्रत्ययार्थविशेषणम् । कृतिः । हृतिः । चितिः । नीतिः । नुतिः । विभूतिः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy