________________
निनादः . निगदः, निगादः । निपठः, निपाठः । निस्वनः, निस्वानः । निक्वणः, निक्वाणः ।
वैणे क्वणः।५।३ । २७ । वीणायां भवो वैणस्तस्मिन् वर्तमानादुपसर्गपूर्वात् क्वणेः भावाकोरल् वा भवति । प्रक्वणः, प्रक्वाणो वा वीणायाः । एवं निक्वणः, निक्वाणः ।
युवणेवशरणगमृद्ग्रहः । ५ । ३ । २८ । इवर्णान्तेभ्य उवर्णान्तेभ्यो वृदृवशरणगमिभ्यः ऋकारान्तेभ्यो ग्रहश्च भावाकोरल् भवति । घनोऽपवादः । चयः । निश्चयः । जयः । क्षयः । यवः । रवः । पवः । स्तवः । लवः । वरः । दरः । वशः। रणः । गमः । अवगमः । विगमः । करः । गरः । तरः । ग्रहः ।
समुदोऽजः पशौ । ५ । ३।३०। आभ्यां परादनेः पशुविषयधात्वर्थे सति भावाकोरल् भवति । समनः पशूनाम् समूह इत्यर्थः । उदजः पशूनां प्रेरणमित्यर्थः । अन्यत्र समाजः ।
. सृ-ग्लहः प्रजनाक्षे । ५।३ । ३१ ।
प्रजनविषयेऽक्षविषये च धात्वर्थे यथासंख्यम् आभ्यां भावाकोरल् भवति । प्रजनो गर्भग्रहणं तदर्थ स्त्रीषु पुंसां प्रथमं सरणम् उपसरः । अक्षाणां ग्लहः ग्रहणमित्यर्थः ।
पणेर्माने । ५ । ३ । ३२ ।