SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ (३६५) अथोत्तरकृदन्तप्रकरणम् । तत्र वसु-कानौ तद्वत् । ५ । २।२। सर्वधातुभ्यः परोक्षाविषये क्वसुकानौ भवतः, तौ च परोक्षावत् स्याताम् । पेचिवान् , पेचानः । शुश्रुवान् , शुश्रवाणः । सेदिवान् । उषिवान् । भावयाम्बभूवान् । वेयिवदनाश्वदनूचानम् । ५ ।२।३। एते भूतार्थविषये क्वसुकानान्ताः कर्तरि वा निपात्यन्ते । समीयिवान् । अनाश्वान् । अनूचानः । पक्षे । अगात् । ऐत् । झ्याय । नाशीत् । नाभात् । नाश । अन्ववोचत् । अन्ववक । अन्वब्रवीत् । अनूवाच । वय॑ति गम्यादिः। ५।३।१। भविष्यदर्थे गम्यादयः शब्दा इन्नन्ता यथायोग साधवो भवन्ति । गमी ग्रामम् । आगामी जिनमुवनम् । भावी पुत्रः । का हेतुसिद्धौ क्तः । ५ । ३।२। ... वर्त्यदर्थाद् धातोः धात्वर्थहेतोः सिद्धौ सत्यां कतप्रत्ययो वा भवति । मेघश्चेद् वृष्टः, सम्पन्नाः सम्पत्स्यन्ते वा शालयः । क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती । ५। ३ । १३ । ... वाह
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy