________________
(३६५) अथोत्तरकृदन्तप्रकरणम् ।
तत्र वसु-कानौ तद्वत् । ५ । २।२। सर्वधातुभ्यः परोक्षाविषये क्वसुकानौ भवतः, तौ च परोक्षावत् स्याताम् । पेचिवान् , पेचानः । शुश्रुवान् , शुश्रवाणः । सेदिवान् । उषिवान् । भावयाम्बभूवान् ।
वेयिवदनाश्वदनूचानम् । ५ ।२।३। एते भूतार्थविषये क्वसुकानान्ताः कर्तरि वा निपात्यन्ते । समीयिवान् । अनाश्वान् । अनूचानः । पक्षे । अगात् । ऐत् । झ्याय । नाशीत् । नाभात् । नाश । अन्ववोचत् । अन्ववक । अन्वब्रवीत् । अनूवाच ।
वय॑ति गम्यादिः। ५।३।१। भविष्यदर्थे गम्यादयः शब्दा इन्नन्ता यथायोग साधवो भवन्ति । गमी ग्रामम् । आगामी जिनमुवनम् । भावी पुत्रः ।
का हेतुसिद्धौ क्तः । ५ । ३।२। ... वर्त्यदर्थाद् धातोः धात्वर्थहेतोः सिद्धौ सत्यां कतप्रत्ययो वा भवति । मेघश्चेद् वृष्टः, सम्पन्नाः सम्पत्स्यन्ते वा शालयः । क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती । ५। ३ । १३ ।
...
वाह