________________
( ३६६ )
कितो गे च ॥ ५८७ ॥ .. कित निवासे इत्यस्माद् हः प्रत्ययः, अस्य च गे इत्यादेशो भवति । गेहं गृहम् ॥ ५८७ ॥
अनेरोकहः ॥ ५९५ ॥ __ अन प्राणने इत्यस्मादोकहः प्रत्ययो भवति । अनोकहः वृक्षः ॥ ५९५ ॥ इति सिद्धहेमव्याकरणत उद्धृतोऽयमुणादिसंक्षेपः समाप्तः। .. तत्समाप्तौ च समाप्तमिदं पूर्वकृदन्तप्रकरणम् ॥
O