SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ( ३६६ ) कितो गे च ॥ ५८७ ॥ .. कित निवासे इत्यस्माद् हः प्रत्ययः, अस्य च गे इत्यादेशो भवति । गेहं गृहम् ॥ ५८७ ॥ अनेरोकहः ॥ ५९५ ॥ __ अन प्राणने इत्यस्मादोकहः प्रत्ययो भवति । अनोकहः वृक्षः ॥ ५९५ ॥ इति सिद्धहेमव्याकरणत उद्धृतोऽयमुणादिसंक्षेपः समाप्तः। .. तत्समाप्तौ च समाप्तमिदं पूर्वकृदन्तप्रकरणम् ॥ O
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy