SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ ( ३६६ ) 1 ण्यमानं च । हनंकू हिंसागत्योः हंसः श्वेतच्छदः । मानि मांसं तृतीयो धातुः । कष हिंसायां कक्षः तृणं गहनारण्यं शरीरावयवश्च । अशौटि व्याप्तौ अक्षाः प्रासकाः । अक्षाणि इन्द्रियाणि रथचक्राणि च । डुपचींष् पाके पक्ष: अर्धमासः वर्गः शकुन्यवयवः सहायः साध्यं च । मुचलंती मोक्षणे मोक्षः मुक्तिः । यजीं देवपूजादौ यक्षः गुह्यकः । वृग्श् वरणे वर्सः देशः समुद्रश्च । त प्लवनतरणयोः तर्सः वीतंसः सूर्यश्च ॥ १६४ ॥ सृ-वयिभ्यां णित् ॥ ५७० ॥ आभ्यां णिदसः प्रत्ययो भवति । सूं गतौ सारसः पक्षिविशेषः॥ वयि गतौ वायसः काकः ॥ ९७० ॥ . कु - कुरिभ्यां पासः ॥ ५८३ ॥ आभ्यां पासः प्रत्ययो भवति । डुकुंग करणे कर्पासः पिचुप्रकृतिः वीरुच्च । कुरत् शब्दे कूर्पासः कञ्चुकः ॥ ९८३ ॥ कलि- कुलिभ्यां मास ॥ ५८४ ॥ आभ्यां कि मासः प्रत्ययो भवति । कलि शब्दसंख्यानयोः कल्मासं शबलम् । कुल बन्धुसंस्त्यानयोः कुल्मासः अवस्विन्नं माषादि ॥ १८४ ॥ लूगो हः ॥ ५८६ ॥ लुनातेः हः प्रत्ययो भवति । लोहं सुवर्णादि ॥ ९८६ ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy