________________
( ३६६ )
1
ण्यमानं च । हनंकू हिंसागत्योः हंसः श्वेतच्छदः । मानि मांसं तृतीयो धातुः । कष हिंसायां कक्षः तृणं गहनारण्यं शरीरावयवश्च । अशौटि व्याप्तौ अक्षाः प्रासकाः । अक्षाणि इन्द्रियाणि रथचक्राणि च । डुपचींष् पाके पक्ष: अर्धमासः वर्गः शकुन्यवयवः सहायः साध्यं च । मुचलंती मोक्षणे मोक्षः मुक्तिः । यजीं देवपूजादौ यक्षः गुह्यकः । वृग्श् वरणे वर्सः देशः समुद्रश्च । त प्लवनतरणयोः तर्सः वीतंसः सूर्यश्च ॥ १६४ ॥
सृ-वयिभ्यां णित् ॥ ५७० ॥
आभ्यां णिदसः प्रत्ययो भवति । सूं गतौ सारसः पक्षिविशेषः॥ वयि गतौ वायसः काकः ॥ ९७० ॥
.
कु - कुरिभ्यां पासः ॥ ५८३ ॥
आभ्यां पासः प्रत्ययो भवति । डुकुंग करणे कर्पासः पिचुप्रकृतिः वीरुच्च । कुरत् शब्दे कूर्पासः कञ्चुकः ॥ ९८३ ॥
कलि- कुलिभ्यां मास ॥ ५८४ ॥
आभ्यां कि मासः प्रत्ययो भवति । कलि शब्दसंख्यानयोः कल्मासं शबलम् । कुल बन्धुसंस्त्यानयोः कुल्मासः अवस्विन्नं माषादि ॥ १८४ ॥
लूगो हः ॥ ५८६ ॥
लुनातेः हः प्रत्ययो भवति । लोहं सुवर्णादि ॥ ९८६ ॥