SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ (३६४) योरूच वा ॥ ५४१ ॥ .. युक् मिश्रणे इत्यस्मात् ष प्रत्ययः, ऊकारश्चान्तादेशोवा । यूषः पेयविशेषः । यूषा छाया । योषा स्त्री ॥ ५४१ ॥ मह्यविभ्यां टित् ॥ ५४७ ॥ आभ्यां टिदिषः प्रत्ययो भवति । मह पूजायां महिषः सरिभः राजा च । महिषी राजपत्नी सरिभी च । अव रक्षणादौ अविषः समुद्रः राजा पर्वतश्च । अविषी द्यौः भूमिः गङ्गा च ॥९४७॥ विदि-पृभ्यां कित् ॥ ५५८ ॥ आभ्यां किदुषः प्रत्ययो भवति । विदक ज्ञाने विदुषः विद्वान् । पृश् पालनपूरणयोः पुरुषः पुमान् आत्मा च ॥ ५५८ ॥ कलेर्मषः ॥ ५६२ ॥ कलि शब्दसंख्यानयोः इत्यस्मात् मषः प्रत्ययो भवति । कल्मषं पापम् ॥ ५६२ ॥ . मावावद्यमिकमिहनिमानिकष्यशिपचिमुचियजिवृतृभ्यः - सः ॥ ५६४ ॥ एभ्यः सः प्रत्ययो भवति । मांक माने मासः त्रिंशद्रात्रः । वांक गतिगन्धनयोः वासः आटरूषकः । वद व्यक्तायां वाचि क्त्सः सर्णकः ऋषिः प्रियस्य च पुत्रस्याख्यानम् । अम गतौ अंसः मुजशिखरम् । कमूङ कान्तौ कंसः लोहनातिः विष्णोररातिः हिर
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy