________________
( ३१० )
कुलायः नीडम् । लुलिः सौत्रः लुलायः महिषः । कलि शब्दसंख्यानयोः कलायः त्रिपुटः । कष हिंसायां कषायः कल्कादिः
॥ ३७२ ॥
वेस्तादिः ॥ ३७८ ॥
वक् प्रजनादावित्यस्मात् तकारादिर्णिदालीयः प्रत्ययो भवति । वैतालीयं छन्दोजातिः ॥ ३७८ ॥
घाग्रा जिरमियाज्यर्त्तरन्यः ॥ ३७९ ॥
भ्योऽन्यः प्रत्ययो भवति । डुधांगक् धारणे च धान्यं सस्यजातिः । राजग् दीप्तौ राजन्यः क्षत्रियः ज्योतिः अग्निश्च । शृश् हिंसायां शरण्यः त्राता । रमिं क्रीडायां रमण्यं शोभनम् । यजीं देवपूजादौ याजन्यः क्षत्रियः यज्ञश्च । ऋक् गतौ अरण्यं वनम् ॥ ३७९ ॥
वदि - सहिभ्यामान्यः ॥ ३८१ ॥
आभ्यामान्यः प्रत्ययो भवति । वद व्यक्तायां वाचि वदान्यः दाता गुणवान् चारुभाषी वा । षहि मर्षणे सहान्यः शैलः ॥ ३८१ ॥ भीवृधिरुधिवज्यगिरमिवमिवपिजपिश किस्फायिबन्दीन्दिपदिमदिमन्दिचन्दिदसियसि नसि हस्य सिवासिदहिस हिभ्यो रः ॥ ३८७ ॥