SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ कुलेडू च वा ॥ ३६२ ॥ कुल बन्धुसंम्त्यानयोः इत्यस्मात् कि यः प्रत्ययः, डकारश्वान्तादेशो वा भवति । कुड्यं भित्तिः । कुल्या सारणी ॥३६२।। अग-पुलाभ्यां स्तम्भेडित् ॥ ३६३ ॥ - अग पुल इत्येताभ्यां परस्मात् स्तम्भेः सौत्रात् डिद् यः प्रत्ययो भवति । अगस्त्यः पुलस्त्यश्च ऋषिः ॥ ३६३ ॥ कुगुवलिमलिकणितन्याम्यक्षेरयः ॥ ३६५ ॥ : एभ्यः अयः प्रत्ययो भवति । कुंक् शब्दे कवयः ऋषिः पुरोडाशश्च । गुंङ् शब्दे गवयः गवाकृतिः पशुविशेषः । वलि संवरणे वलयः कटकः । मलि धारणे मलयः पर्वतः । कण शब्दे कणयः आयुधविशेषः । तनूयी विस्तारे तनयः पुत्रः । अमण रोगे णिचि च आमयः व्याधिः । अक्षौ व्याप्तौ च अक्षयः विष्णुः ॥ ३६५ ॥ ... .. . .... चायः केक् च ॥ ३६६॥. . .. चायग् पूजानिशामनयोः इत्यस्मादयः प्रत्ययः, अस्य च केक् इत्यादेशो भवति । केकयः क्षत्रियः ॥ ३६६ ॥ -लि-लुलि-कलि-कषिभ्यः कायः ॥ ३७२ ॥ एभ्यः किदायः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy