________________
. (३४१) . युमुकुरुतुच्युस्त्व देरूच्च ।। २९७॥ एभ्यः प, ऊकारश्चान्तादेशो भवति । युक् मिश्रणे यूपः यज्ञपशुबन्धनकाष्ठम् । डुंगट अभिषवे सूपः मुद्गादिभित्तकृतः । कुंक् . शब्दे कूपः प्रहिः । रुक शब्दे रूपं श्वेतादि लावण्यं स्वभावश्च । तुक वृत्त्यादौ तूपः आयतनविशेषः । च्युङ गतौ च्यूपः आदित्यः वायुः संग्रामश्च । ष्टुंगा स्तुतौ स्तूपः बोधिसत्त्वभवनम् उपायतनं जिननिर्वाणस्थानोपरि चिह्नविशेषः ॥ २९७ ॥ ___ कृ-श-सभ्य ऊर् चान्तस्य ॥ २९८ ।।
एभ्यः पः प्रत्ययो भवति, अन्तस्य च ऊर् । कृत् विक्षेपे. कूर्प भ्रूमध्यम् । शश् हिंसायां शूर्पः धान्यादिनिष्पवनभाण्डं संख्या च । सं गतौ सूर्पः भुजंगमः मत्स्यजातिश्च ॥ २९८ ॥
नियो वा ॥ ३०२ ॥ ___णींग प्रापणे इत्यस्मात् पः प्रत्ययो भवति, स च किद् वा। नीपः कदम्ब । नेपः नयः पुरोहितः वृक्षः भृतकश्च । नेपम् उदकं यानं च ॥ ३०२ ॥
शंसेः श इच्चातः ॥ ३०६ ॥ - शंसू स्तुतौ चेत्यस्मादपः प्रत्ययः, तालव्यः शकारोंऽन्तादेशः, अकारस्य चेकारो भवति । शिशपा वृक्षविशेषः ३०६
विष्टपोलप-वातपादयः ॥ ३०७ ॥