________________
(१४०)
पृ-पूभ्यां कित् ॥ २९३ ॥ आभ्यां कित् तनः प्रत्ययो भवति । तू व्यायामे पृतना खेना । पूगश पवने पूतना राक्षसी ॥ २९३ ॥
कृत्यशौभ्यां स्नक् ॥ २९४ ॥
आभ्यां स्नक्' प्रत्ययो भवति । कृतैत् छेदने कृत्स्नं सर्वम् । अशौटि व्याप्तौ अक्ष्णं नयनं व्याधिः रज्जुः तेजनम् अखण्डं
च ॥ २९४ ॥
भाषाच णिचमिविषिष्टपृतृशीतल्य लिशमिरमिवषिभ्यः पः ॥ २९६ ॥
एभ्यः पः प्रत्ययो भवति । भांक द्वीप्तौ भाषः आदित्यः ज्येष्ठश्व भ्राता । पांकू रक्षणे पापं कल्मषम् । पापः चोरः । चण हिंसादानयोश्च । चण्पा नगरी । चण्पः वृक्षः । चमू अदने चम्पा नगरी । 'विलं की व्याप्तौ वेपः परमात्मा स्वर्गः आकाशश्च । निपूर्वाद 'निवेष्पः अपां गर्भः कूपः वृक्षजातिः अन्तरिक्षं च । सुं गतौ सर्पः अहिः । पृश् पालनपूरणयोः पर्वः प्लवः शङ्खः समुद्रः शस्त्रं च । 'लवनतरणयोः तर्पः उडुपः नौश्च । शीकू स्वप्ने शेषः पुच्छम् । तणू प्रतिष्ठायां तल्पं शयनीयम् अङ्गं दाराः युद्धं च । अली भूषणादौ अल्पं स्तोकम् । शमूच् उपशमे शम्पा विद्युत् काञ्ची च। विपूर्वाद् विशम्पः दानवः । रमिं क्रीडायां रम्पा चर्मकारोपकरणम् । टुवपी बीजसंताने वप्पः पिता ॥ २९६ ॥