________________
(३३८) बुद्धश्च । इंण्क् गतौ इनः स्वामी सन्निपातः ईश्वरः राजा सूर्यश्च । शीक् स्वप्ने शीनः पीलुः । दीच् क्षये दीनः खिन्नः कृपणश्च । बुधिच ज्ञाने बुध्नः मूलं पृष्ठान्तः रुद्रश्च । अव रक्षणादौ ऊनम् अंपरिपूर्णम् । मीच् हिंसायां मीन मत्स्यः राशिश्च ॥ २६१ ॥
सोरू च ।। २६३ ॥ पुंगटु अभिषवे इत्यस्माद् नः प्रत्ययः, ऊकारश्चान्तादेशो भवति । सूना घातस्थानम् दुहिता पुत्रः प्रकृतिः आघाटम्थानं च ॥ २६३ ॥
- रमेस्त् च ॥ २६४ ॥ रमि क्रीडायाम् इत्यस्माद् नः प्रत्ययः, तश्चान्तादेशो भवति। रत्नं वज्रादि ।। २६४ ॥ बसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिमण्डिमदिद
हिवादेरनः ॥२६९ ॥ . एभ्यः अनः प्रत्ययो भवति । युक् मिश्रणे यवनाः जनपदः । यवनं मिश्रणम् । असूच क्षेपणे असनः बीजकः । रसण आस्वादनस्नेहनयोः रसना जिहा । रुचि अभिप्रीत्यां च रोचना गोपिसम् । रोचनः चन्द्रः । विपूर्वाद् रोचतेः विरोचनः अग्निः सूर्यः इन्दुः दानवश्च । निं अभिभवे जयनम् ऊर्णापटः । टुमस्नोत् शुद्धौ मजनं स्नानं तोयं च । देवृङ् देक्ने देवनः अक्षः कितवश्व । म्यन्दौङ् स्रवणे स्यन्दनः रथः । चद् दीप्त्याह्लादयोः चन्दनं गन्धद्र