SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ... परपुर्वात् शूश् हिंसायामित्यस्माद् डिद् वधः प्रत्ययो भवति। परश्वधः आयुधनातिः ॥ २५५ ॥ . कोरन्धः ॥ २९७ ॥ कुंङ् शब्दे इत्यस्माद् अन्धः प्रत्ययो भवति । कवन्धः छिन्नमूर्धा देहः ॥ २५७ ॥ प्याधापन्यनिस्वदिस्वपिवस्यज्यतिसिविभ्यो नः ॥२५८॥ एभ्यो नः प्रत्ययो भवति । प्यै वृद्धौ प्यानः समुदः चन्द्रश्च । डुधांग्क् धारणे च धाना भृष्टो यवः अङ्कुरश्च । पनि स्तुतौ पन्नं नीचैः करणं सन्नं जिहा च। अनेक प्राणने अन्नं भक्तम् आचारश्च । ध्वदि आस्वादने स्वन्नं रुचितम् । भिष्वपंक् शये स्वप्नः मनोविकारः निद्रा च । वसं निवासे वस्नं वासः मूल्यं मेढ़म् आगमश्च । अन क्षेपणे च वेनः प्रजापतिः ध्यानी राजा वायुः यज्ञः प्राज्ञः मूर्खश्च । अत सातत्यगमने अत्नः आत्मा वायुः मेघः प्रजापतिश्च । षिवूच उतौ स्योनं सुखं तन्तुवायसूत्रसंतानः समुद्रः सूर्यः रश्मिः आस्तरणं च ।। २५८ ॥ . . षसेर्णित् ॥ २५९ ॥ .. . षसा स्वप्ने इत्यस्माद् णिद् नः प्रत्ययो भवति । सात्रा मोकण्ठावलम्बि चर्म निद्रा च ॥ २५९ ॥ ... जीण्शीदीषुध्यविमीभ्य कित् ॥ २६१ ॥ एभ्यः किद् नः प्रत्ययो भवति । नि अभिभवे निनः भर्हन् 22
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy