________________
(४.१) ने सौ शेष टोऽभावात् तचोऽभावाद् हे क्रोष्टो क्रोष्टारौ क्रोष्टारः। एकारान्तः अतिहेशब्द:-अतिहेः अतिहयौ अतिहयः । अतिहयम् अतिहयौ अतिहयः । अतिहया अतिहेभ्याम् अतिहेमिः । अतिहये अतिहेभ्याम् अतिहेभ्यः । अतिहेः अतिहेभ्याम् अतिहेभ्यः । अतिहेः अतिहयोः अतिहयाम् । अतिहायि अतिहयोः अतिहेषु। सम्बोधने अतिहे+सि इति स्थिते । 'अदेतः' इत्यादिना सेलकि हे अतिहे अतिहयो अतिहयः । ऐकारान्तः सुरैशब्दः । सुरै+सि इति स्थिते ।
___ आ रायो व्याने । २ । १।५।
रैशब्दस्य तत्सम्बन्धिनि व्यञ्जनादौ स्यादौ परे आकारः स्यात् । सुराः सुरायौ सुरायः । सुरायम् सुरायौ सुरायः । सुराया सुराभ्याम् सुराभिः । सुराये सुराभ्याम् सुराभ्यः । सुरायः सुराभ्याम् सुराभ्यः । सुरायः सुरायोः सुरायाम् । सुगयि सुरायोः मुरासु । हे सुराः सुरायो सुरायः । एवम् अतिरै-प्रभृतयः। ओकारान्तपुंलिङ्गो गोशब्दः । गो+सि इति स्थिते ।।
ओत औः।१।४।७४। ओकारस्य घुटि परे औकारादेशः स्यात् । गौः गावौ गावः। गोअम् इति स्थिते ।
आ अम्शसोऽता। १।४।७५ । ओकारस्य अमः शसश्चाकारेण सह आः स्यात्। गाम् गावी