________________
तृ-स्वस-नप्तृ-नेट-सत्तू-होतृ-पोतृ-प्रशास्त्रो
घुट्यार । १।४।३८ । - तृ इति तृच्–तनोर्ग्रहणम्, तदन्तस्य स्वनादेश्च ऋतः स्थाने घुटि परे आर आदेशः स्यात् । कर्तारौ कर्तारः । कर्तारम् कर्तारौ कर्तृन् । क; कर्तृभ्यां कर्तभिः । कर्ने कर्तृभ्यां कर्तृभ्यः । कर्तुः कर्तृभ्यां कर्तृभ्यः । कर्तुः कोंः कर्तृणाम्। कर्तरि कोः कर्तृषु। हे कर्तःकर्तारौ कर्तारः एवं नप्ता नप्तारौ नप्तारः। नेष्टा नेष्टारौ नेष्टारः। क्षत्ता क्षत्तारौ क्षत्तारः । होता होतारौ होतारः । पोता पोतारौं पोतारः । प्रशास्ता प्रशास्तारौ प्रशास्तारः । इत्यादयः । क्रोष्टु+सि इति स्थिते ।
क्रुशस्तुनस्तृच् पुंसि । १ । ४ । ९१ । : क्रुशः सम्बन्धिनस्तुनः शेषे घुटि परे तृचादेशः स्यात् । कोष्टा कोठारी क्रोष्टारः । कोष्टारं क्रोष्टारौ क्रोष्ट्रन् । क्रोष्टु+टा इति स्थिते ।
___टादौ स्वरे वा । १।४ । ९२ । ___टादौ स्वरादौ परे क्रुशस्तुनस्तृच् वा स्यात् । क्रोष्ट्रा क्रोष्टुना । क्रोष्टुभ्यां क्रोष्टुभिः । क्रोष्ट्रे क्रोष्टवे । क्रोष्टुभ्यां क्रोष्टुभ्यः । क्रोष्टः क्रोष्टोः । क्रोष्टुभ्यां क्रोष्टुभ्यः । क्रोष्टुः क्रोष्टोः। क्रोष्ट्वोः। क्रोष्टु+ आम् इति स्थिते नित्यानित्ययोनित्यविधेबलीयस्त्वात् प्रथममेवामो नामि कृते क्रोष्टूनाम् । क्रोष्टरि क्रोष्टौ क्रोष्ट्वोः क्रोष्टुषु । सम्बोध