SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ (३९) हुहुभ्यां हूहूभ्यः । हूह्वः हूह्वोः हूह्वाम् । हूह्वि हूह्योः हूहुषु । हे हूहूः हूतौ हूः । ऋकारान्तः पितृशब्दः । पितृ+सि इति स्थिते 'ऋदुनशस्पुरुदंशो-' इत्यादिना सेर्डा, डिवादन्त्यस्वरादिलोपे पिता । पितृ+औ इति स्थिते । अङौँ च । १ । ४ । ३९ । ऋकारान्तस्य ङौ घुटि च परे अर् आदेशः स्यात् । पितरौ पितरः । पितरम् पितरौ पितृन् । पित्रा पितृभ्यां पितृभिः । पित्रे पितृभ्यां पितृभ्यः । पितृ+ङसि इति स्थिते । ऋतो डुर् । १।४। ३७।। ऋकारात् परयोङसिङसोः स्थाने डुरित्यादेशः स्यात् । पितुः पितृभ्यां पितृभ्यः । पितुः पित्रोः पितृणाम् । पितरि पित्रोः पितृषु । आमन्त्रणे ' हूस्वस्य गुणः' इति गुणे हे पितः पितरौ. पितरः । एवं जामातृ-भ्रातृ-प्रभृतयः । ना नरौ नरः । नरम् नरौ नृन् । ब्रा नृभ्यां नृभिः । त्रे नृभ्यां नृभ्यः । नुः नृभ्यां नृभ्यः । नुः ब्रोः । नृ+आम् इति स्थिते नामादेशे। नुर्वा । १ । ४ । ४८। ___ नृशब्दस्य नामि परे दी? वा स्यात् । नृणां नृणाम् । नरि ब्रोः नृषु । हे नः नरौ नरः । कर्तृ+सि कर्ता। कर्तृ+औ इति थिते। ..
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy