________________
(३८) नीषु । हे सेनानीः सेनान्यो सेनान्यः । एवं ग्रामणीः । यवलुः यवल्वौ यवल्वः । यवल्वम् यवल्वौ यवल्यः । यवल्वा यालूभ्यां यवलूभिः । यवल्वे यवलूभ्यां यवलूभ्यः । यवल्वः यवलूभ्याम् यक्लूभ्यः । यवल्वः यवल्वोः यवल्वाम् । यवल्वि यवल्वोः यवलुषु । हे यवलूः यवल्वौ यवल्वः ।
दृन्पुनर्वर्षाकारैर्भुवः । २ । १ । ५९। .. दृनादिभिः सह या किन्वत्तिः तत्सम्बन्धिन एव मुवोधातोरुवर्णस्य स्वरादौ स्यादौ परे व् आदेशः स्यात् । इन्भः इन्भ्वौ हृन्म्यः । दृन्भ्वम् दृन्म्वौ नम्वः । इन्भ्वा हन्भूभ्याम् हन्भूमिः । हुन्म्वे इन्भूभ्याम् इन्भूम्यः । दृन्मः इन्भूभ्याम् इन्भूभ्यः । इन्भ्वः हन्भ्वोः इन्भ्वाम् । इन्धि इन्भ्वोः इन्भूषु । हे इन्भूः इन्भ्वौ दृम्वः । '
विवृत्तेः-' इत्यादिना सिद्धे पृथग्योगारम्भः मुव एभिरेवेति नियमार्थस्तेन सायंभुवावित्यादावुवादेश एव । इकारान्तो वातमी शब्दः–वातप्रमीः वातप्रम्यौ वातप्रम्यः । वातप्रमीम् वातप्रम्यौ वातप्रमीन् । वातप्रम्या वातप्रमीभ्याम् वातप्रमीभिः । वातप्रम्ये वातप्रनीभ्यां वातप्रमीभ्यः । वातप्रम्यः वातप्रमीभ्यां वातप्रमीभ्यः । वातप्रम्यः वातप्रम्योः वातप्रम्याम् । वातप्रमी वातप्रभ्योः वातप्रमीषु । हे वातप्रमीः वातप्रम्यौ वातप्रम्यः । ऊकारान्तो हूदूशब्दः । हुडूः हूतौ हूह्वः । हूहूम् इह्वौ हूहून् । हुवा हूभ्यां हूहूमिः । इहवे हूहूभ्यां हूहूभ्यः । हूतः