________________
(३७)
मुश्रियौ सुश्रियः । क्रोमित्यादीनां नित्यस्त्रीत्मभावाद् दै दास दास् दाम् इत्यादय आदेशा डिसाम्प्रत्ययस्थाने न भवन्तीति यवक्रिये । यवक्रियः । यवक्रियः। यवक्रियाम् । यवक्रियि । शेष सुश्रीवत् । एवं स्वयम्भूः स्वयंभुवौ स्वयंभुवः । स्वयंभुवम् स्वयंमुवौ स्वयंभुवः। स्वयंभुवा स्वयंभूभ्यां स्वयंभूभिः । स्वयंभुवे स्वयंभूभ्यां स्वयंभूभ्यः । स्वयंभुवः स्वयंभूभ्यां स्वयंभूभ्यः । स्वयंमुवः स्वयंभुवोः स्वयंभुवाम् । स्वयंभुवि स्वयंभुवोः स्वयंभूषु । . . आमो नाम् वा ।१।४।३१ : इयुत्सम्बन्धिनौ यौनित्यस्त्रीदूतौ ताभ्यां परस्य तत्सम्बन्धिनो वाऽन्यसम्बन्धिन आमो नाम् वा स्यात् । सुश्रीणां सुश्रियाम् । सेनानीशब्दस्य विशेषः–सेनानीः। . .
विवृत्तेरसुधियस्तौ । २ । १।५८। --- विप्प्रत्ययान्तेनैव या समासवृत्तिस्तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनोः धातोरिवर्णोवर्णयोः स्वरादौ स्यादौ परे यथासंख्य य् व् इत्येतौ आदेशौ स्याताम् । सेनान्यो सेनान्यः । सेनान्यम् सेनान्यो सेनान्यः । सेनान्या सेनानीभ्याम् सेनानीभिः । सेनान्ये सेनानीभ्याम् सेनानीभ्यः । सेनान्यः सेनानीभ्यां सेनानीभ्यः । सेनान्यः सेनान्योः सेनान्याम् । सेनानी+ङि इति स्थिते।
निय आम् । १ । ४ । ५१ नियः सम्बन्धिनो डेराम स्यात् । सेनान्याम् सेनान्योः सेना