SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ (३२३) .: एते उप्रत्ययान्ता निपात्यन्ते । शमूच् उपशमे शम्बूक, शाम्बूकः शङ्खः । वृश् वरणे वृधूक: मातृवाहकः । वृधूकं जलम् । मदेः मधूकः वृक्षः । अलेः उलूकः काकारिः । उरुपूर्वाद् वाते: उस्बूकः एरण्डः । वृधेः वरूकः तृणजातिः ॥ ६१ ॥ ___ जीवेरातृको जैव च ॥ ६७ ॥ . जीव प्राणधारणे इत्यस्मादातृकः प्रत्ययो भवति, जैव् इत्यादेशश्च । नैवातृकः आयुष्मान् चन्द्रः आम्रः वैद्यः मेघश्च । जैवातृका जीवद्वत्सा स्त्री ॥ ६७ ॥ कृनि-पुति-लति-भिदिभ्यः कित् ॥ ७६ ॥ - एभ्यः कित् तिकः प्रत्ययो भवति । कृतैत् छेदने कृत्तिका नक्षत्रम् । पुतिलती सौत्रौ पुत्तिका मधुमक्षिका । लत्तिका वाद्यविशेषः गौः गोधा च । गोपूर्वाद् गोलत्तिका गृहगोलिका। अवपूर्वाद् अवलत्तिका गोधा । आलत्तिका गानप्रारम्भः । भिदंपी विदारणे भित्तिका कुड्यम् माषादिचूर्ण शरावती नदी च ।। ७६ ॥ चण्डि-भल्लिभ्यामातकः ॥ ८२ ॥ आभ्यामातकः प्रत्ययो भवति । चडुङ् कोपे चण्डातकं नर्तक्यादिवासः । भल्लि परिभाषणहिंसादानेषु भल्लातकः वृक्षः ॥८२॥ श्लेष्मातकाम्रातकामिलातकपिष्टातकादयः ॥ ८३ ॥ एते आतकप्रत्ययान्ता निपात्यन्ते । श्लिषेः श्लेष्मातकः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy