________________
( ३२२ )
- व्याप्ता, नशौच् अदर्शने एषां स्वरान्नोन्तश्च कञ्चुकः कूर्पासः । अंशुकं वस्त्रम् । नंशुकः रणरेणुः प्रवासशीलः चन्द्रः प्रावरणं च । पचेः पाकू च पाकुकः लघुपाची सूपः सूपकारः अध्वर्युश्च । हिनो - तिचिनोतिनमतीनां त्रोऽन्तश्च हिबुकं लग्नाच्चतुर्थस्थानं रसातलं च । चिबुकं मुखाधोभागः । जम्बुकः शृगालः । चुलुम्पः सौत्रो धातुः अन्त्यस्त्ररादिलोपश्च चुलुकः करकोशः । चतेश्श्रूच् च चूचुकः स्तनाग्रभागः । ज्वलेरुल्म् च उल्मुकम् अलातम् । भातेर्वोन्तश्च भावुकः भगिनीपतिः । प्रथिष् प्रख्याने पृथुकः शिशुः व्रीह्याद्यम्यूपश्च । मचि कल्कने धन्तादेशश्च मधुकं यष्टिमधु ॥ १७ ॥ मृमन्यञ्जिन लिवलितलिम लिमल्लिभालिमण्डिबन्धिभ्य
ऊकः ॥ ५८ ॥
एभ्यो धातुभ्य उकः प्रत्ययो भवति । मृतू प्राणत्यागे मरूकः मयूरः मृगः निदर्शनेभः तृणं च । मनिंच ज्ञाने मनूकः कृमिजातिः । अञ्जौप् व्यक्तिम्रक्षणगतिषु अज्जूकः हिंस्रः । जल घात्ये जलूका जलजन्तुः । बल प्राणनधान्यावरोधयोः बलुकः उत्पलमूलं मत्स्यश्च । तलण् प्रतिष्ठायां तलूकः त्वक्कुमिः । मलि धारणे मलुकः सरोजशकुनिः । मल्लि धारणे मल्लूकः कृमिजातिः । भलिणू आभण्डने भालूकः ऋक्षः । मडु भूषायां मण्डूकः दुर्दुरः । बन्धंशू बन्धने बन्धूकः बन्धुजीवः ॥ ९८ ॥
शम्बूक शाम्बू कटधूकमधू कोलूकोरुवूकवरूकादयः ॥ ६१ ॥