SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ (३१६ ) अनेन जानु उरुजङ्घासन्धिमण्डलम् । रहति गृहीत्वा सूर्याचन्द्रमसौ स्वशरीरं वा राहुः सैंहिकेयः । एतीत्यायुः पुरुषः शकटम् औषधं जीवनं पुरूरवः पुत्रो वा । एवं जरायुः गर्भवेष्टनम् । जटायुः पक्षी । धनायुः देशः । रसायुः भ्रमरः ॥ १ ॥ अः ॥ २ ॥ सर्वधातुभ्यो यथायोगमकारः प्रत्ययो भवति । भवः । तरः । वरः । शयः । स्तवः । प्लवः । परः । करः । चरः । वदुः इत्यादि ॥ २ ॥ नमः क्रमिगमिश मिखन्याकमिभ्यो डित ॥ ३ ॥ नञः परेभ्य एभ्यः अः प्रत्ययो भवति, स च डिट् । न क्रामति नकः जलचरो ग्राहः । न गच्छति नगः पर्वतः वृक्षश्च । न शाम्यति नशः यक्षः पिशाचो वा । न खनति नखः करजः । नात्राकमस्तीति नाकः स्वर्गः ॥ ३ ॥ कुगो द्वे च ॥ ७ ॥ करोतेः दिप्रत्ययो भवति, धातोश्च द्वित्वम् । करोतीति चक्रं रथाङ्गमायुधं च ॥ ७ ॥ पुं-पलिभ्यां टित् पिप् च पूर्वस्य ॥ ११ ॥ आभ्यामः प्रत्ययो भवति स च टिदू, अनयोश्च सरूपे द्वेरूपे पूर्वस्थाने पिपादेशश्च भवति । पृणाति च्छायया पिप्परी वृक्षजातिः । पलति आतुरं पिप्पली औषधजातिः ॥ ११ ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy