________________
(३१५) हृष्टाः, हृषिता वा दन्ताः प्रतिहता इत्यर्थः । 'अपपूर्वात् चायधातोः क्तान्तस्येडाभावः चिश्चादेशो निपात्यते । अपचितः । 'अनुपसगैस्य प्यायतेः क्तयोः पी' इति पीनः । पीनवान् । पीनवद् मुखम्।
अथोणादिगणः।
कुवापाजिस्वदिसाध्यशौदृस्नासनिजनिरहीण्भ्य उण् ॥१॥
सत्यर्थे वर्तमानेभ्यः करोत्यादिभ्यो धातुभ्यः सम्प्रदानापादानाभ्यामन्यस्मिन् कारके भावे च सञ्ज्ञायां विषये बहुलमुण प्रत्ययो भवति । करोति कृणोति वा कारुः नापितादिः, इन्द्रश्च । वाति वायति वा द्रव्याणि वायुः नभस्वान् । पिबति तैलादि द्रव्यमनेन पायुः अपानमुपस्थश्च । जयति रोगान् श्लेष्माणं वाऽनेन जायुः
औषधं पित्तं वा । स्वद्यतेऽनेनेदं वा स्वादुः रुच्यः । सानोति उत्तमक्षमादिभिः तपोविशेषैः भावितात्मा स्वपरकार्याणीति साधुः, वा सम्यग्दर्शनादिभिः साध्नोति परमं पदं साधुः संयतः, उभय
लोकं साधयतीति साधुः धर्मशीलः । अश्नुते तेजसा सर्वमिति - आशुः सूर्यः । अश्नुते आशुः शीघ्रगामी । दरति दृणाति
वा दारु काष्ठम् । स्नायति स्नायुः अस्थिनहनम् । सनति सनोति वा मृगादीनिति सानुः पर्वतैकदेशः । जायते आकुञ्चनादि