________________
(३०४)
भितिलुण्टिजल्पिकुट्टात् यकः । ५ । २ । ७० ।
एभ्यः टाकप्रत्ययो भवति । वराकी । भिक्षाकः । लुण्टाकी । जल्पाकः । कुट्टाकः ।
सृ-घस्यदो मरक् । ५ । २ । ७३ । एभ्यः शीलादिसदर्थेभ्यो मरक् भवति । सृमरः । घस्मरः । अमरः ।
भनि-भासि-मिदो घुरः । ५। २।७४ । एभ्यः शीलादिसदर्थेभ्यो घुरो भवति । भङ्गुरम् । भासुरः ।
.
.
.
.
.
वेत्ति-च्छिद-भिदः कित् । ५ ।२ । ७५ ।
एभ्यः शीलादिसदर्थे घुरो भवति, स च कित् । विदुरः। छिदुरः । भिदुरः कुठारः ।
भियो रु-रुक-लुकम् । ५। २ । ७६ । अस्माच्छीलादिसददेते भवन्ति। मीरुः । भीरुकः । भीलुकः।
स-जीण-नशष्ट्वरम् । ५ । २ । ७७ । शीलादिसदर्थेभ्य एभ्यः ट्वरप् भवति । मृत्वरी । जित्वरः । इत्वरः । नश्वरः । ‘गमेष्ट्रपि गत्वर इति निपात्यते ' गत्वरी। स्म्यजसहिंसदीपकम्पकमनमो ः।५।२ । ७९ । ।
भ्यः शीलादितदर्थे रः प्रत्ययो भवति । स्मेरम् । अनलम् । हिंस्रः । दीपः । कम्प्रः । कनः । नम्रः ।